Declension table of ?prasphuliṅga

Deva

MasculineSingularDualPlural
Nominativeprasphuliṅgaḥ prasphuliṅgau prasphuliṅgāḥ
Vocativeprasphuliṅga prasphuliṅgau prasphuliṅgāḥ
Accusativeprasphuliṅgam prasphuliṅgau prasphuliṅgān
Instrumentalprasphuliṅgena prasphuliṅgābhyām prasphuliṅgaiḥ prasphuliṅgebhiḥ
Dativeprasphuliṅgāya prasphuliṅgābhyām prasphuliṅgebhyaḥ
Ablativeprasphuliṅgāt prasphuliṅgābhyām prasphuliṅgebhyaḥ
Genitiveprasphuliṅgasya prasphuliṅgayoḥ prasphuliṅgānām
Locativeprasphuliṅge prasphuliṅgayoḥ prasphuliṅgeṣu

Compound prasphuliṅga -

Adverb -prasphuliṅgam -prasphuliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria