Declension table of ?prasnuta

Deva

NeuterSingularDualPlural
Nominativeprasnutam prasnute prasnutāni
Vocativeprasnuta prasnute prasnutāni
Accusativeprasnutam prasnute prasnutāni
Instrumentalprasnutena prasnutābhyām prasnutaiḥ
Dativeprasnutāya prasnutābhyām prasnutebhyaḥ
Ablativeprasnutāt prasnutābhyām prasnutebhyaḥ
Genitiveprasnutasya prasnutayoḥ prasnutānām
Locativeprasnute prasnutayoḥ prasnuteṣu

Compound prasnuta -

Adverb -prasnutam -prasnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria