Declension table of ?prasnuta

Deva

MasculineSingularDualPlural
Nominativeprasnutaḥ prasnutau prasnutāḥ
Vocativeprasnuta prasnutau prasnutāḥ
Accusativeprasnutam prasnutau prasnutān
Instrumentalprasnutena prasnutābhyām prasnutaiḥ prasnutebhiḥ
Dativeprasnutāya prasnutābhyām prasnutebhyaḥ
Ablativeprasnutāt prasnutābhyām prasnutebhyaḥ
Genitiveprasnutasya prasnutayoḥ prasnutānām
Locativeprasnute prasnutayoḥ prasnuteṣu

Compound prasnuta -

Adverb -prasnutam -prasnutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria