Declension table of ?prasnigdha

Deva

MasculineSingularDualPlural
Nominativeprasnigdhaḥ prasnigdhau prasnigdhāḥ
Vocativeprasnigdha prasnigdhau prasnigdhāḥ
Accusativeprasnigdham prasnigdhau prasnigdhān
Instrumentalprasnigdhena prasnigdhābhyām prasnigdhaiḥ prasnigdhebhiḥ
Dativeprasnigdhāya prasnigdhābhyām prasnigdhebhyaḥ
Ablativeprasnigdhāt prasnigdhābhyām prasnigdhebhyaḥ
Genitiveprasnigdhasya prasnigdhayoḥ prasnigdhānām
Locativeprasnigdhe prasnigdhayoḥ prasnigdheṣu

Compound prasnigdha -

Adverb -prasnigdham -prasnigdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria