Declension table of ?prasnavana

Deva

NeuterSingularDualPlural
Nominativeprasnavanam prasnavane prasnavanāni
Vocativeprasnavana prasnavane prasnavanāni
Accusativeprasnavanam prasnavane prasnavanāni
Instrumentalprasnavanena prasnavanābhyām prasnavanaiḥ
Dativeprasnavanāya prasnavanābhyām prasnavanebhyaḥ
Ablativeprasnavanāt prasnavanābhyām prasnavanebhyaḥ
Genitiveprasnavanasya prasnavanayoḥ prasnavanānām
Locativeprasnavane prasnavanayoḥ prasnavaneṣu

Compound prasnavana -

Adverb -prasnavanam -prasnavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria