Declension table of ?prasnapita

Deva

MasculineSingularDualPlural
Nominativeprasnapitaḥ prasnapitau prasnapitāḥ
Vocativeprasnapita prasnapitau prasnapitāḥ
Accusativeprasnapitam prasnapitau prasnapitān
Instrumentalprasnapitena prasnapitābhyām prasnapitaiḥ prasnapitebhiḥ
Dativeprasnapitāya prasnapitābhyām prasnapitebhyaḥ
Ablativeprasnapitāt prasnapitābhyām prasnapitebhyaḥ
Genitiveprasnapitasya prasnapitayoḥ prasnapitānām
Locativeprasnapite prasnapitayoḥ prasnapiteṣu

Compound prasnapita -

Adverb -prasnapitam -prasnapitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria