Declension table of ?prasmīkṣyā

Deva

FeminineSingularDualPlural
Nominativeprasmīkṣyā prasmīkṣye prasmīkṣyāḥ
Vocativeprasmīkṣye prasmīkṣye prasmīkṣyāḥ
Accusativeprasmīkṣyām prasmīkṣye prasmīkṣyāḥ
Instrumentalprasmīkṣyayā prasmīkṣyābhyām prasmīkṣyābhiḥ
Dativeprasmīkṣyāyai prasmīkṣyābhyām prasmīkṣyābhyaḥ
Ablativeprasmīkṣyāyāḥ prasmīkṣyābhyām prasmīkṣyābhyaḥ
Genitiveprasmīkṣyāyāḥ prasmīkṣyayoḥ prasmīkṣyāṇām
Locativeprasmīkṣyāyām prasmīkṣyayoḥ prasmīkṣyāsu

Adverb -prasmīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria