Declension table of ?prasmīkṣya

Deva

NeuterSingularDualPlural
Nominativeprasmīkṣyam prasmīkṣye prasmīkṣyāṇi
Vocativeprasmīkṣya prasmīkṣye prasmīkṣyāṇi
Accusativeprasmīkṣyam prasmīkṣye prasmīkṣyāṇi
Instrumentalprasmīkṣyeṇa prasmīkṣyābhyām prasmīkṣyaiḥ
Dativeprasmīkṣyāya prasmīkṣyābhyām prasmīkṣyebhyaḥ
Ablativeprasmīkṣyāt prasmīkṣyābhyām prasmīkṣyebhyaḥ
Genitiveprasmīkṣyasya prasmīkṣyayoḥ prasmīkṣyāṇām
Locativeprasmīkṣye prasmīkṣyayoḥ prasmīkṣyeṣu

Compound prasmīkṣya -

Adverb -prasmīkṣyam -prasmīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria