Declension table of ?prasmartavya

Deva

NeuterSingularDualPlural
Nominativeprasmartavyam prasmartavye prasmartavyāni
Vocativeprasmartavya prasmartavye prasmartavyāni
Accusativeprasmartavyam prasmartavye prasmartavyāni
Instrumentalprasmartavyena prasmartavyābhyām prasmartavyaiḥ
Dativeprasmartavyāya prasmartavyābhyām prasmartavyebhyaḥ
Ablativeprasmartavyāt prasmartavyābhyām prasmartavyebhyaḥ
Genitiveprasmartavyasya prasmartavyayoḥ prasmartavyānām
Locativeprasmartavye prasmartavyayoḥ prasmartavyeṣu

Compound prasmartavya -

Adverb -prasmartavyam -prasmartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria