Declension table of ?praskunda

Deva

MasculineSingularDualPlural
Nominativepraskundaḥ praskundau praskundāḥ
Vocativepraskunda praskundau praskundāḥ
Accusativepraskundam praskundau praskundān
Instrumentalpraskundena praskundābhyām praskundaiḥ praskundebhiḥ
Dativepraskundāya praskundābhyām praskundebhyaḥ
Ablativepraskundāt praskundābhyām praskundebhyaḥ
Genitivepraskundasya praskundayoḥ praskundānām
Locativepraskunde praskundayoḥ praskundeṣu

Compound praskunda -

Adverb -praskundam -praskundāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria