Declension table of ?praskaṇva

Deva

MasculineSingularDualPlural
Nominativepraskaṇvaḥ praskaṇvau praskaṇvāḥ
Vocativepraskaṇva praskaṇvau praskaṇvāḥ
Accusativepraskaṇvam praskaṇvau praskaṇvān
Instrumentalpraskaṇvena praskaṇvābhyām praskaṇvaiḥ praskaṇvebhiḥ
Dativepraskaṇvāya praskaṇvābhyām praskaṇvebhyaḥ
Ablativepraskaṇvāt praskaṇvābhyām praskaṇvebhyaḥ
Genitivepraskaṇvasya praskaṇvayoḥ praskaṇvānām
Locativepraskaṇve praskaṇvayoḥ praskaṇveṣu

Compound praskaṇva -

Adverb -praskaṇvam -praskaṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria