Declension table of ?prasita

Deva

MasculineSingularDualPlural
Nominativeprasitaḥ prasitau prasitāḥ
Vocativeprasita prasitau prasitāḥ
Accusativeprasitam prasitau prasitān
Instrumentalprasitena prasitābhyām prasitaiḥ prasitebhiḥ
Dativeprasitāya prasitābhyām prasitebhyaḥ
Ablativeprasitāt prasitābhyām prasitebhyaḥ
Genitiveprasitasya prasitayoḥ prasitānām
Locativeprasite prasitayoḥ prasiteṣu

Compound prasita -

Adverb -prasitam -prasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria