Declension table of ?prasīdikā

Deva

FeminineSingularDualPlural
Nominativeprasīdikā prasīdike prasīdikāḥ
Vocativeprasīdike prasīdike prasīdikāḥ
Accusativeprasīdikām prasīdike prasīdikāḥ
Instrumentalprasīdikayā prasīdikābhyām prasīdikābhiḥ
Dativeprasīdikāyai prasīdikābhyām prasīdikābhyaḥ
Ablativeprasīdikāyāḥ prasīdikābhyām prasīdikābhyaḥ
Genitiveprasīdikāyāḥ prasīdikayoḥ prasīdikānām
Locativeprasīdikāyām prasīdikayoḥ prasīdikāsu

Adverb -prasīdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria