Declension table of ?prasiddhihatā

Deva

FeminineSingularDualPlural
Nominativeprasiddhihatā prasiddhihate prasiddhihatāḥ
Vocativeprasiddhihate prasiddhihate prasiddhihatāḥ
Accusativeprasiddhihatām prasiddhihate prasiddhihatāḥ
Instrumentalprasiddhihatayā prasiddhihatābhyām prasiddhihatābhiḥ
Dativeprasiddhihatāyai prasiddhihatābhyām prasiddhihatābhyaḥ
Ablativeprasiddhihatāyāḥ prasiddhihatābhyām prasiddhihatābhyaḥ
Genitiveprasiddhihatāyāḥ prasiddhihatayoḥ prasiddhihatānām
Locativeprasiddhihatāyām prasiddhihatayoḥ prasiddhihatāsu

Adverb -prasiddhihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria