Declension table of ?prasiddhatva

Deva

NeuterSingularDualPlural
Nominativeprasiddhatvam prasiddhatve prasiddhatvāni
Vocativeprasiddhatva prasiddhatve prasiddhatvāni
Accusativeprasiddhatvam prasiddhatve prasiddhatvāni
Instrumentalprasiddhatvena prasiddhatvābhyām prasiddhatvaiḥ
Dativeprasiddhatvāya prasiddhatvābhyām prasiddhatvebhyaḥ
Ablativeprasiddhatvāt prasiddhatvābhyām prasiddhatvebhyaḥ
Genitiveprasiddhatvasya prasiddhatvayoḥ prasiddhatvānām
Locativeprasiddhatve prasiddhatvayoḥ prasiddhatveṣu

Compound prasiddhatva -

Adverb -prasiddhatvam -prasiddhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria