Declension table of ?prasiddhatā

Deva

FeminineSingularDualPlural
Nominativeprasiddhatā prasiddhate prasiddhatāḥ
Vocativeprasiddhate prasiddhate prasiddhatāḥ
Accusativeprasiddhatām prasiddhate prasiddhatāḥ
Instrumentalprasiddhatayā prasiddhatābhyām prasiddhatābhiḥ
Dativeprasiddhatāyai prasiddhatābhyām prasiddhatābhyaḥ
Ablativeprasiddhatāyāḥ prasiddhatābhyām prasiddhatābhyaḥ
Genitiveprasiddhatāyāḥ prasiddhatayoḥ prasiddhatānām
Locativeprasiddhatāyām prasiddhatayoḥ prasiddhatāsu

Adverb -prasiddhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria