Declension table of ?prasevaka

Deva

MasculineSingularDualPlural
Nominativeprasevakaḥ prasevakau prasevakāḥ
Vocativeprasevaka prasevakau prasevakāḥ
Accusativeprasevakam prasevakau prasevakān
Instrumentalprasevakena prasevakābhyām prasevakaiḥ prasevakebhiḥ
Dativeprasevakāya prasevakābhyām prasevakebhyaḥ
Ablativeprasevakāt prasevakābhyām prasevakebhyaḥ
Genitiveprasevakasya prasevakayoḥ prasevakānām
Locativeprasevake prasevakayoḥ prasevakeṣu

Compound prasevaka -

Adverb -prasevakam -prasevakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria