Declension table of ?prasekatā

Deva

FeminineSingularDualPlural
Nominativeprasekatā prasekate prasekatāḥ
Vocativeprasekate prasekate prasekatāḥ
Accusativeprasekatām prasekate prasekatāḥ
Instrumentalprasekatayā prasekatābhyām prasekatābhiḥ
Dativeprasekatāyai prasekatābhyām prasekatābhyaḥ
Ablativeprasekatāyāḥ prasekatābhyām prasekatābhyaḥ
Genitiveprasekatāyāḥ prasekatayoḥ prasekatānām
Locativeprasekatāyām prasekatayoḥ prasekatāsu

Adverb -prasekatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria