Declension table of ?praseka

Deva

MasculineSingularDualPlural
Nominativeprasekaḥ prasekau prasekāḥ
Vocativepraseka prasekau prasekāḥ
Accusativeprasekam prasekau prasekān
Instrumentalprasekena prasekābhyām prasekaiḥ prasekebhiḥ
Dativeprasekāya prasekābhyām prasekebhyaḥ
Ablativeprasekāt prasekābhyām prasekebhyaḥ
Genitiveprasekasya prasekayoḥ prasekānām
Locativepraseke prasekayoḥ prasekeṣu

Compound praseka -

Adverb -prasekam -prasekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria