Declension table of ?prasecanavat

Deva

MasculineSingularDualPlural
Nominativeprasecanavān prasecanavantau prasecanavantaḥ
Vocativeprasecanavan prasecanavantau prasecanavantaḥ
Accusativeprasecanavantam prasecanavantau prasecanavataḥ
Instrumentalprasecanavatā prasecanavadbhyām prasecanavadbhiḥ
Dativeprasecanavate prasecanavadbhyām prasecanavadbhyaḥ
Ablativeprasecanavataḥ prasecanavadbhyām prasecanavadbhyaḥ
Genitiveprasecanavataḥ prasecanavatoḥ prasecanavatām
Locativeprasecanavati prasecanavatoḥ prasecanavatsu

Compound prasecanavat -

Adverb -prasecanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria