Declension table of ?prasayana

Deva

NeuterSingularDualPlural
Nominativeprasayanam prasayane prasayanāni
Vocativeprasayana prasayane prasayanāni
Accusativeprasayanam prasayane prasayanāni
Instrumentalprasayanena prasayanābhyām prasayanaiḥ
Dativeprasayanāya prasayanābhyām prasayanebhyaḥ
Ablativeprasayanāt prasayanābhyām prasayanebhyaḥ
Genitiveprasayanasya prasayanayoḥ prasayanānām
Locativeprasayane prasayanayoḥ prasayaneṣu

Compound prasayana -

Adverb -prasayanam -prasayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria