Declension table of ?prasavavikāra

Deva

MasculineSingularDualPlural
Nominativeprasavavikāraḥ prasavavikārau prasavavikārāḥ
Vocativeprasavavikāra prasavavikārau prasavavikārāḥ
Accusativeprasavavikāram prasavavikārau prasavavikārān
Instrumentalprasavavikāreṇa prasavavikārābhyām prasavavikāraiḥ prasavavikārebhiḥ
Dativeprasavavikārāya prasavavikārābhyām prasavavikārebhyaḥ
Ablativeprasavavikārāt prasavavikārābhyām prasavavikārebhyaḥ
Genitiveprasavavikārasya prasavavikārayoḥ prasavavikārāṇām
Locativeprasavavikāre prasavavikārayoḥ prasavavikāreṣu

Compound prasavavikāra -

Adverb -prasavavikāram -prasavavikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria