Declension table of ?prasavasthalī

Deva

FeminineSingularDualPlural
Nominativeprasavasthalī prasavasthalyau prasavasthalyaḥ
Vocativeprasavasthali prasavasthalyau prasavasthalyaḥ
Accusativeprasavasthalīm prasavasthalyau prasavasthalīḥ
Instrumentalprasavasthalyā prasavasthalībhyām prasavasthalībhiḥ
Dativeprasavasthalyai prasavasthalībhyām prasavasthalībhyaḥ
Ablativeprasavasthalyāḥ prasavasthalībhyām prasavasthalībhyaḥ
Genitiveprasavasthalyāḥ prasavasthalyoḥ prasavasthalīnām
Locativeprasavasthalyām prasavasthalyoḥ prasavasthalīṣu

Compound prasavasthali - prasavasthalī -

Adverb -prasavasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria