Declension table of ?prasavasthāna

Deva

NeuterSingularDualPlural
Nominativeprasavasthānam prasavasthāne prasavasthānāni
Vocativeprasavasthāna prasavasthāne prasavasthānāni
Accusativeprasavasthānam prasavasthāne prasavasthānāni
Instrumentalprasavasthānena prasavasthānābhyām prasavasthānaiḥ
Dativeprasavasthānāya prasavasthānābhyām prasavasthānebhyaḥ
Ablativeprasavasthānāt prasavasthānābhyām prasavasthānebhyaḥ
Genitiveprasavasthānasya prasavasthānayoḥ prasavasthānānām
Locativeprasavasthāne prasavasthānayoḥ prasavasthāneṣu

Compound prasavasthāna -

Adverb -prasavasthānam -prasavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria