Declension table of ?prasavakarmakṛt

Deva

MasculineSingularDualPlural
Nominativeprasavakarmakṛt prasavakarmakṛtau prasavakarmakṛtaḥ
Vocativeprasavakarmakṛt prasavakarmakṛtau prasavakarmakṛtaḥ
Accusativeprasavakarmakṛtam prasavakarmakṛtau prasavakarmakṛtaḥ
Instrumentalprasavakarmakṛtā prasavakarmakṛdbhyām prasavakarmakṛdbhiḥ
Dativeprasavakarmakṛte prasavakarmakṛdbhyām prasavakarmakṛdbhyaḥ
Ablativeprasavakarmakṛtaḥ prasavakarmakṛdbhyām prasavakarmakṛdbhyaḥ
Genitiveprasavakarmakṛtaḥ prasavakarmakṛtoḥ prasavakarmakṛtām
Locativeprasavakarmakṛti prasavakarmakṛtoḥ prasavakarmakṛtsu

Compound prasavakarmakṛt -

Adverb -prasavakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria