Declension table of ?prasavaka

Deva

MasculineSingularDualPlural
Nominativeprasavakaḥ prasavakau prasavakāḥ
Vocativeprasavaka prasavakau prasavakāḥ
Accusativeprasavakam prasavakau prasavakān
Instrumentalprasavakena prasavakābhyām prasavakaiḥ prasavakebhiḥ
Dativeprasavakāya prasavakābhyām prasavakebhyaḥ
Ablativeprasavakāt prasavakābhyām prasavakebhyaḥ
Genitiveprasavakasya prasavakayoḥ prasavakānām
Locativeprasavake prasavakayoḥ prasavakeṣu

Compound prasavaka -

Adverb -prasavakam -prasavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria