Declension table of ?prasavagṛha

Deva

NeuterSingularDualPlural
Nominativeprasavagṛham prasavagṛhe prasavagṛhāṇi
Vocativeprasavagṛha prasavagṛhe prasavagṛhāṇi
Accusativeprasavagṛham prasavagṛhe prasavagṛhāṇi
Instrumentalprasavagṛheṇa prasavagṛhābhyām prasavagṛhaiḥ
Dativeprasavagṛhāya prasavagṛhābhyām prasavagṛhebhyaḥ
Ablativeprasavagṛhāt prasavagṛhābhyām prasavagṛhebhyaḥ
Genitiveprasavagṛhasya prasavagṛhayoḥ prasavagṛhāṇām
Locativeprasavagṛhe prasavagṛhayoḥ prasavagṛheṣu

Compound prasavagṛha -

Adverb -prasavagṛham -prasavagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria