Declension table of ?prasavabandhana

Deva

NeuterSingularDualPlural
Nominativeprasavabandhanam prasavabandhane prasavabandhanāni
Vocativeprasavabandhana prasavabandhane prasavabandhanāni
Accusativeprasavabandhanam prasavabandhane prasavabandhanāni
Instrumentalprasavabandhanena prasavabandhanābhyām prasavabandhanaiḥ
Dativeprasavabandhanāya prasavabandhanābhyām prasavabandhanebhyaḥ
Ablativeprasavabandhanāt prasavabandhanābhyām prasavabandhanebhyaḥ
Genitiveprasavabandhanasya prasavabandhanayoḥ prasavabandhanānām
Locativeprasavabandhane prasavabandhanayoḥ prasavabandhaneṣu

Compound prasavabandhana -

Adverb -prasavabandhanam -prasavabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria