Declension table of ?prasavāpitā

Deva

FeminineSingularDualPlural
Nominativeprasavāpitā prasavāpite prasavāpitāḥ
Vocativeprasavāpite prasavāpite prasavāpitāḥ
Accusativeprasavāpitām prasavāpite prasavāpitāḥ
Instrumentalprasavāpitayā prasavāpitābhyām prasavāpitābhiḥ
Dativeprasavāpitāyai prasavāpitābhyām prasavāpitābhyaḥ
Ablativeprasavāpitāyāḥ prasavāpitābhyām prasavāpitābhyaḥ
Genitiveprasavāpitāyāḥ prasavāpitayoḥ prasavāpitānām
Locativeprasavāpitāyām prasavāpitayoḥ prasavāpitāsu

Adverb -prasavāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria