Declension table of ?prasatta

Deva

NeuterSingularDualPlural
Nominativeprasattam prasatte prasattāni
Vocativeprasatta prasatte prasattāni
Accusativeprasattam prasatte prasattāni
Instrumentalprasattena prasattābhyām prasattaiḥ
Dativeprasattāya prasattābhyām prasattebhyaḥ
Ablativeprasattāt prasattābhyām prasattebhyaḥ
Genitiveprasattasya prasattayoḥ prasattānām
Locativeprasatte prasattayoḥ prasatteṣu

Compound prasatta -

Adverb -prasattam -prasattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria