Declension table of ?prasatta

Deva

MasculineSingularDualPlural
Nominativeprasattaḥ prasattau prasattāḥ
Vocativeprasatta prasattau prasattāḥ
Accusativeprasattam prasattau prasattān
Instrumentalprasattena prasattābhyām prasattaiḥ prasattebhiḥ
Dativeprasattāya prasattābhyām prasattebhyaḥ
Ablativeprasattāt prasattābhyām prasattebhyaḥ
Genitiveprasattasya prasattayoḥ prasattānām
Locativeprasatte prasattayoḥ prasatteṣu

Compound prasatta -

Adverb -prasattam -prasattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria