Declension table of ?prasarpita

Deva

NeuterSingularDualPlural
Nominativeprasarpitam prasarpite prasarpitāni
Vocativeprasarpita prasarpite prasarpitāni
Accusativeprasarpitam prasarpite prasarpitāni
Instrumentalprasarpitena prasarpitābhyām prasarpitaiḥ
Dativeprasarpitāya prasarpitābhyām prasarpitebhyaḥ
Ablativeprasarpitāt prasarpitābhyām prasarpitebhyaḥ
Genitiveprasarpitasya prasarpitayoḥ prasarpitānām
Locativeprasarpite prasarpitayoḥ prasarpiteṣu

Compound prasarpita -

Adverb -prasarpitam -prasarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria