Declension table of ?prasarpita

Deva

MasculineSingularDualPlural
Nominativeprasarpitaḥ prasarpitau prasarpitāḥ
Vocativeprasarpita prasarpitau prasarpitāḥ
Accusativeprasarpitam prasarpitau prasarpitān
Instrumentalprasarpitena prasarpitābhyām prasarpitaiḥ prasarpitebhiḥ
Dativeprasarpitāya prasarpitābhyām prasarpitebhyaḥ
Ablativeprasarpitāt prasarpitābhyām prasarpitebhyaḥ
Genitiveprasarpitasya prasarpitayoḥ prasarpitānām
Locativeprasarpite prasarpitayoḥ prasarpiteṣu

Compound prasarpita -

Adverb -prasarpitam -prasarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria