Declension table of ?prasarpaṇa

Deva

NeuterSingularDualPlural
Nominativeprasarpaṇam prasarpaṇe prasarpaṇāni
Vocativeprasarpaṇa prasarpaṇe prasarpaṇāni
Accusativeprasarpaṇam prasarpaṇe prasarpaṇāni
Instrumentalprasarpaṇena prasarpaṇābhyām prasarpaṇaiḥ
Dativeprasarpaṇāya prasarpaṇābhyām prasarpaṇebhyaḥ
Ablativeprasarpaṇāt prasarpaṇābhyām prasarpaṇebhyaḥ
Genitiveprasarpaṇasya prasarpaṇayoḥ prasarpaṇānām
Locativeprasarpaṇe prasarpaṇayoḥ prasarpaṇeṣu

Compound prasarpaṇa -

Adverb -prasarpaṇam -prasarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria