Declension table of ?prasarpa

Deva

NeuterSingularDualPlural
Nominativeprasarpam prasarpe prasarpāṇi
Vocativeprasarpa prasarpe prasarpāṇi
Accusativeprasarpam prasarpe prasarpāṇi
Instrumentalprasarpeṇa prasarpābhyām prasarpaiḥ
Dativeprasarpāya prasarpābhyām prasarpebhyaḥ
Ablativeprasarpāt prasarpābhyām prasarpebhyaḥ
Genitiveprasarpasya prasarpayoḥ prasarpāṇām
Locativeprasarpe prasarpayoḥ prasarpeṣu

Compound prasarpa -

Adverb -prasarpam -prasarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria