Declension table of ?prasarayutā

Deva

FeminineSingularDualPlural
Nominativeprasarayutā prasarayute prasarayutāḥ
Vocativeprasarayute prasarayute prasarayutāḥ
Accusativeprasarayutām prasarayute prasarayutāḥ
Instrumentalprasarayutayā prasarayutābhyām prasarayutābhiḥ
Dativeprasarayutāyai prasarayutābhyām prasarayutābhyaḥ
Ablativeprasarayutāyāḥ prasarayutābhyām prasarayutābhyaḥ
Genitiveprasarayutāyāḥ prasarayutayoḥ prasarayutānām
Locativeprasarayutāyām prasarayutayoḥ prasarayutāsu

Adverb -prasarayutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria