Declension table of ?prasaraṇi

Deva

FeminineSingularDualPlural
Nominativeprasaraṇiḥ prasaraṇī prasaraṇayaḥ
Vocativeprasaraṇe prasaraṇī prasaraṇayaḥ
Accusativeprasaraṇim prasaraṇī prasaraṇīḥ
Instrumentalprasaraṇyā prasaraṇibhyām prasaraṇibhiḥ
Dativeprasaraṇyai prasaraṇaye prasaraṇibhyām prasaraṇibhyaḥ
Ablativeprasaraṇyāḥ prasaraṇeḥ prasaraṇibhyām prasaraṇibhyaḥ
Genitiveprasaraṇyāḥ prasaraṇeḥ prasaraṇyoḥ prasaraṇīnām
Locativeprasaraṇyām prasaraṇau prasaraṇyoḥ prasaraṇiṣu

Compound prasaraṇi -

Adverb -prasaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria