Declension table of ?prasaraṇa

Deva

NeuterSingularDualPlural
Nominativeprasaraṇam prasaraṇe prasaraṇāni
Vocativeprasaraṇa prasaraṇe prasaraṇāni
Accusativeprasaraṇam prasaraṇe prasaraṇāni
Instrumentalprasaraṇena prasaraṇābhyām prasaraṇaiḥ
Dativeprasaraṇāya prasaraṇābhyām prasaraṇebhyaḥ
Ablativeprasaraṇāt prasaraṇābhyām prasaraṇebhyaḥ
Genitiveprasaraṇasya prasaraṇayoḥ prasaraṇānām
Locativeprasaraṇe prasaraṇayoḥ prasaraṇeṣu

Compound prasaraṇa -

Adverb -prasaraṇam -prasaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria