Declension table of ?prasannatarka

Deva

NeuterSingularDualPlural
Nominativeprasannatarkam prasannatarke prasannatarkāṇi
Vocativeprasannatarka prasannatarke prasannatarkāṇi
Accusativeprasannatarkam prasannatarke prasannatarkāṇi
Instrumentalprasannatarkeṇa prasannatarkābhyām prasannatarkaiḥ
Dativeprasannatarkāya prasannatarkābhyām prasannatarkebhyaḥ
Ablativeprasannatarkāt prasannatarkābhyām prasannatarkebhyaḥ
Genitiveprasannatarkasya prasannatarkayoḥ prasannatarkāṇām
Locativeprasannatarke prasannatarkayoḥ prasannatarkeṣu

Compound prasannatarka -

Adverb -prasannatarkam -prasannatarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria