Declension table of ?prasannasalila

Deva

NeuterSingularDualPlural
Nominativeprasannasalilam prasannasalile prasannasalilāni
Vocativeprasannasalila prasannasalile prasannasalilāni
Accusativeprasannasalilam prasannasalile prasannasalilāni
Instrumentalprasannasalilena prasannasalilābhyām prasannasalilaiḥ
Dativeprasannasalilāya prasannasalilābhyām prasannasalilebhyaḥ
Ablativeprasannasalilāt prasannasalilābhyām prasannasalilebhyaḥ
Genitiveprasannasalilasya prasannasalilayoḥ prasannasalilānām
Locativeprasannasalile prasannasalilayoḥ prasannasalileṣu

Compound prasannasalila -

Adverb -prasannasalilam -prasannasalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria