Declension table of ?prasannarāghava

Deva

NeuterSingularDualPlural
Nominativeprasannarāghavam prasannarāghave prasannarāghavāṇi
Vocativeprasannarāghava prasannarāghave prasannarāghavāṇi
Accusativeprasannarāghavam prasannarāghave prasannarāghavāṇi
Instrumentalprasannarāghaveṇa prasannarāghavābhyām prasannarāghavaiḥ
Dativeprasannarāghavāya prasannarāghavābhyām prasannarāghavebhyaḥ
Ablativeprasannarāghavāt prasannarāghavābhyām prasannarāghavebhyaḥ
Genitiveprasannarāghavasya prasannarāghavayoḥ prasannarāghavāṇām
Locativeprasannarāghave prasannarāghavayoḥ prasannarāghaveṣu

Compound prasannarāghava -

Adverb -prasannarāghavam -prasannarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria