Declension table of ?prasannaprāya

Deva

NeuterSingularDualPlural
Nominativeprasannaprāyam prasannaprāye prasannaprāyāṇi
Vocativeprasannaprāya prasannaprāye prasannaprāyāṇi
Accusativeprasannaprāyam prasannaprāye prasannaprāyāṇi
Instrumentalprasannaprāyeṇa prasannaprāyābhyām prasannaprāyaiḥ
Dativeprasannaprāyāya prasannaprāyābhyām prasannaprāyebhyaḥ
Ablativeprasannaprāyāt prasannaprāyābhyām prasannaprāyebhyaḥ
Genitiveprasannaprāyasya prasannaprāyayoḥ prasannaprāyāṇām
Locativeprasannaprāye prasannaprāyayoḥ prasannaprāyeṣu

Compound prasannaprāya -

Adverb -prasannaprāyam -prasannaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria