Declension table of ?prasannapāda

Deva

MasculineSingularDualPlural
Nominativeprasannapādaḥ prasannapādau prasannapādāḥ
Vocativeprasannapāda prasannapādau prasannapādāḥ
Accusativeprasannapādam prasannapādau prasannapādān
Instrumentalprasannapādena prasannapādābhyām prasannapādaiḥ prasannapādebhiḥ
Dativeprasannapādāya prasannapādābhyām prasannapādebhyaḥ
Ablativeprasannapādāt prasannapādābhyām prasannapādebhyaḥ
Genitiveprasannapādasya prasannapādayoḥ prasannapādānām
Locativeprasannapāde prasannapādayoḥ prasannapādeṣu

Compound prasannapāda -

Adverb -prasannapādam -prasannapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria