Declension table of ?prasannamukha

Deva

NeuterSingularDualPlural
Nominativeprasannamukham prasannamukhe prasannamukhāni
Vocativeprasannamukha prasannamukhe prasannamukhāni
Accusativeprasannamukham prasannamukhe prasannamukhāni
Instrumentalprasannamukhena prasannamukhābhyām prasannamukhaiḥ
Dativeprasannamukhāya prasannamukhābhyām prasannamukhebhyaḥ
Ablativeprasannamukhāt prasannamukhābhyām prasannamukhebhyaḥ
Genitiveprasannamukhasya prasannamukhayoḥ prasannamukhānām
Locativeprasannamukhe prasannamukhayoḥ prasannamukheṣu

Compound prasannamukha -

Adverb -prasannamukham -prasannamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria