Declension table of ?prasannajala

Deva

NeuterSingularDualPlural
Nominativeprasannajalam prasannajale prasannajalāni
Vocativeprasannajala prasannajale prasannajalāni
Accusativeprasannajalam prasannajale prasannajalāni
Instrumentalprasannajalena prasannajalābhyām prasannajalaiḥ
Dativeprasannajalāya prasannajalābhyām prasannajalebhyaḥ
Ablativeprasannajalāt prasannajalābhyām prasannajalebhyaḥ
Genitiveprasannajalasya prasannajalayoḥ prasannajalānām
Locativeprasannajale prasannajalayoḥ prasannajaleṣu

Compound prasannajala -

Adverb -prasannajalam -prasannajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria