Declension table of ?prasannajala

Deva

MasculineSingularDualPlural
Nominativeprasannajalaḥ prasannajalau prasannajalāḥ
Vocativeprasannajala prasannajalau prasannajalāḥ
Accusativeprasannajalam prasannajalau prasannajalān
Instrumentalprasannajalena prasannajalābhyām prasannajalaiḥ prasannajalebhiḥ
Dativeprasannajalāya prasannajalābhyām prasannajalebhyaḥ
Ablativeprasannajalāt prasannajalābhyām prasannajalebhyaḥ
Genitiveprasannajalasya prasannajalayoḥ prasannajalānām
Locativeprasannajale prasannajalayoḥ prasannajaleṣu

Compound prasannajala -

Adverb -prasannajalam -prasannajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria