Declension table of ?prasannacaṇḍikā

Deva

FeminineSingularDualPlural
Nominativeprasannacaṇḍikā prasannacaṇḍike prasannacaṇḍikāḥ
Vocativeprasannacaṇḍike prasannacaṇḍike prasannacaṇḍikāḥ
Accusativeprasannacaṇḍikām prasannacaṇḍike prasannacaṇḍikāḥ
Instrumentalprasannacaṇḍikayā prasannacaṇḍikābhyām prasannacaṇḍikābhiḥ
Dativeprasannacaṇḍikāyai prasannacaṇḍikābhyām prasannacaṇḍikābhyaḥ
Ablativeprasannacaṇḍikāyāḥ prasannacaṇḍikābhyām prasannacaṇḍikābhyaḥ
Genitiveprasannacaṇḍikāyāḥ prasannacaṇḍikayoḥ prasannacaṇḍikānām
Locativeprasannacaṇḍikāyām prasannacaṇḍikayoḥ prasannacaṇḍikāsu

Adverb -prasannacaṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria