Declension table of ?prasannātman

Deva

NeuterSingularDualPlural
Nominativeprasannātma prasannātmanī prasannātmāni
Vocativeprasannātman prasannātma prasannātmanī prasannātmāni
Accusativeprasannātma prasannātmanī prasannātmāni
Instrumentalprasannātmanā prasannātmabhyām prasannātmabhiḥ
Dativeprasannātmane prasannātmabhyām prasannātmabhyaḥ
Ablativeprasannātmanaḥ prasannātmabhyām prasannātmabhyaḥ
Genitiveprasannātmanaḥ prasannātmanoḥ prasannātmanām
Locativeprasannātmani prasannātmanoḥ prasannātmasu

Compound prasannātma -

Adverb -prasannātma -prasannātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria