Declension table of ?prasannātman

Deva

MasculineSingularDualPlural
Nominativeprasannātmā prasannātmānau prasannātmānaḥ
Vocativeprasannātman prasannātmānau prasannātmānaḥ
Accusativeprasannātmānam prasannātmānau prasannātmanaḥ
Instrumentalprasannātmanā prasannātmabhyām prasannātmabhiḥ
Dativeprasannātmane prasannātmabhyām prasannātmabhyaḥ
Ablativeprasannātmanaḥ prasannātmabhyām prasannātmabhyaḥ
Genitiveprasannātmanaḥ prasannātmanoḥ prasannātmanām
Locativeprasannātmani prasannātmanoḥ prasannātmasu

Compound prasannātma -

Adverb -prasannātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria