Declension table of ?prasamīkṣyaparīkṣaka

Deva

MasculineSingularDualPlural
Nominativeprasamīkṣyaparīkṣakaḥ prasamīkṣyaparīkṣakau prasamīkṣyaparīkṣakāḥ
Vocativeprasamīkṣyaparīkṣaka prasamīkṣyaparīkṣakau prasamīkṣyaparīkṣakāḥ
Accusativeprasamīkṣyaparīkṣakam prasamīkṣyaparīkṣakau prasamīkṣyaparīkṣakān
Instrumentalprasamīkṣyaparīkṣakeṇa prasamīkṣyaparīkṣakābhyām prasamīkṣyaparīkṣakaiḥ prasamīkṣyaparīkṣakebhiḥ
Dativeprasamīkṣyaparīkṣakāya prasamīkṣyaparīkṣakābhyām prasamīkṣyaparīkṣakebhyaḥ
Ablativeprasamīkṣyaparīkṣakāt prasamīkṣyaparīkṣakābhyām prasamīkṣyaparīkṣakebhyaḥ
Genitiveprasamīkṣyaparīkṣakasya prasamīkṣyaparīkṣakayoḥ prasamīkṣyaparīkṣakāṇām
Locativeprasamīkṣyaparīkṣake prasamīkṣyaparīkṣakayoḥ prasamīkṣyaparīkṣakeṣu

Compound prasamīkṣyaparīkṣaka -

Adverb -prasamīkṣyaparīkṣakam -prasamīkṣyaparīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria